Declension table of ?lakṣasvastikavratakalpa

Deva

MasculineSingularDualPlural
Nominativelakṣasvastikavratakalpaḥ lakṣasvastikavratakalpau lakṣasvastikavratakalpāḥ
Vocativelakṣasvastikavratakalpa lakṣasvastikavratakalpau lakṣasvastikavratakalpāḥ
Accusativelakṣasvastikavratakalpam lakṣasvastikavratakalpau lakṣasvastikavratakalpān
Instrumentallakṣasvastikavratakalpena lakṣasvastikavratakalpābhyām lakṣasvastikavratakalpaiḥ lakṣasvastikavratakalpebhiḥ
Dativelakṣasvastikavratakalpāya lakṣasvastikavratakalpābhyām lakṣasvastikavratakalpebhyaḥ
Ablativelakṣasvastikavratakalpāt lakṣasvastikavratakalpābhyām lakṣasvastikavratakalpebhyaḥ
Genitivelakṣasvastikavratakalpasya lakṣasvastikavratakalpayoḥ lakṣasvastikavratakalpānām
Locativelakṣasvastikavratakalpe lakṣasvastikavratakalpayoḥ lakṣasvastikavratakalpeṣu

Compound lakṣasvastikavratakalpa -

Adverb -lakṣasvastikavratakalpam -lakṣasvastikavratakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria