Declension table of ?lakṣasupta

Deva

NeuterSingularDualPlural
Nominativelakṣasuptam lakṣasupte lakṣasuptāni
Vocativelakṣasupta lakṣasupte lakṣasuptāni
Accusativelakṣasuptam lakṣasupte lakṣasuptāni
Instrumentallakṣasuptena lakṣasuptābhyām lakṣasuptaiḥ
Dativelakṣasuptāya lakṣasuptābhyām lakṣasuptebhyaḥ
Ablativelakṣasuptāt lakṣasuptābhyām lakṣasuptebhyaḥ
Genitivelakṣasuptasya lakṣasuptayoḥ lakṣasuptānām
Locativelakṣasupte lakṣasuptayoḥ lakṣasupteṣu

Compound lakṣasupta -

Adverb -lakṣasuptam -lakṣasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria