Declension table of ?lakṣarāmanāmalekhanavrata

Deva

NeuterSingularDualPlural
Nominativelakṣarāmanāmalekhanavratam lakṣarāmanāmalekhanavrate lakṣarāmanāmalekhanavratāni
Vocativelakṣarāmanāmalekhanavrata lakṣarāmanāmalekhanavrate lakṣarāmanāmalekhanavratāni
Accusativelakṣarāmanāmalekhanavratam lakṣarāmanāmalekhanavrate lakṣarāmanāmalekhanavratāni
Instrumentallakṣarāmanāmalekhanavratena lakṣarāmanāmalekhanavratābhyām lakṣarāmanāmalekhanavrataiḥ
Dativelakṣarāmanāmalekhanavratāya lakṣarāmanāmalekhanavratābhyām lakṣarāmanāmalekhanavratebhyaḥ
Ablativelakṣarāmanāmalekhanavratāt lakṣarāmanāmalekhanavratābhyām lakṣarāmanāmalekhanavratebhyaḥ
Genitivelakṣarāmanāmalekhanavratasya lakṣarāmanāmalekhanavratayoḥ lakṣarāmanāmalekhanavratānām
Locativelakṣarāmanāmalekhanavrate lakṣarāmanāmalekhanavratayoḥ lakṣarāmanāmalekhanavrateṣu

Compound lakṣarāmanāmalekhanavrata -

Adverb -lakṣarāmanāmalekhanavratam -lakṣarāmanāmalekhanavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria