Declension table of ?lakṣapūjāmāhātmya

Deva

NeuterSingularDualPlural
Nominativelakṣapūjāmāhātmyam lakṣapūjāmāhātmye lakṣapūjāmāhātmyāni
Vocativelakṣapūjāmāhātmya lakṣapūjāmāhātmye lakṣapūjāmāhātmyāni
Accusativelakṣapūjāmāhātmyam lakṣapūjāmāhātmye lakṣapūjāmāhātmyāni
Instrumentallakṣapūjāmāhātmyena lakṣapūjāmāhātmyābhyām lakṣapūjāmāhātmyaiḥ
Dativelakṣapūjāmāhātmyāya lakṣapūjāmāhātmyābhyām lakṣapūjāmāhātmyebhyaḥ
Ablativelakṣapūjāmāhātmyāt lakṣapūjāmāhātmyābhyām lakṣapūjāmāhātmyebhyaḥ
Genitivelakṣapūjāmāhātmyasya lakṣapūjāmāhātmyayoḥ lakṣapūjāmāhātmyānām
Locativelakṣapūjāmāhātmye lakṣapūjāmāhātmyayoḥ lakṣapūjāmāhātmyeṣu

Compound lakṣapūjāmāhātmya -

Adverb -lakṣapūjāmāhātmyam -lakṣapūjāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria