Declension table of ?lakṣapuṣpapūjodyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣapuṣpapūjodyāpanam lakṣapuṣpapūjodyāpane lakṣapuṣpapūjodyāpanāni
Vocativelakṣapuṣpapūjodyāpana lakṣapuṣpapūjodyāpane lakṣapuṣpapūjodyāpanāni
Accusativelakṣapuṣpapūjodyāpanam lakṣapuṣpapūjodyāpane lakṣapuṣpapūjodyāpanāni
Instrumentallakṣapuṣpapūjodyāpanena lakṣapuṣpapūjodyāpanābhyām lakṣapuṣpapūjodyāpanaiḥ
Dativelakṣapuṣpapūjodyāpanāya lakṣapuṣpapūjodyāpanābhyām lakṣapuṣpapūjodyāpanebhyaḥ
Ablativelakṣapuṣpapūjodyāpanāt lakṣapuṣpapūjodyāpanābhyām lakṣapuṣpapūjodyāpanebhyaḥ
Genitivelakṣapuṣpapūjodyāpanasya lakṣapuṣpapūjodyāpanayoḥ lakṣapuṣpapūjodyāpanānām
Locativelakṣapuṣpapūjodyāpane lakṣapuṣpapūjodyāpanayoḥ lakṣapuṣpapūjodyāpaneṣu

Compound lakṣapuṣpapūjodyāpana -

Adverb -lakṣapuṣpapūjodyāpanam -lakṣapuṣpapūjodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria