Declension table of ?lakṣapradakṣiṇavidhi

Deva

MasculineSingularDualPlural
Nominativelakṣapradakṣiṇavidhiḥ lakṣapradakṣiṇavidhī lakṣapradakṣiṇavidhayaḥ
Vocativelakṣapradakṣiṇavidhe lakṣapradakṣiṇavidhī lakṣapradakṣiṇavidhayaḥ
Accusativelakṣapradakṣiṇavidhim lakṣapradakṣiṇavidhī lakṣapradakṣiṇavidhīn
Instrumentallakṣapradakṣiṇavidhinā lakṣapradakṣiṇavidhibhyām lakṣapradakṣiṇavidhibhiḥ
Dativelakṣapradakṣiṇavidhaye lakṣapradakṣiṇavidhibhyām lakṣapradakṣiṇavidhibhyaḥ
Ablativelakṣapradakṣiṇavidheḥ lakṣapradakṣiṇavidhibhyām lakṣapradakṣiṇavidhibhyaḥ
Genitivelakṣapradakṣiṇavidheḥ lakṣapradakṣiṇavidhyoḥ lakṣapradakṣiṇavidhīnām
Locativelakṣapradakṣiṇavidhau lakṣapradakṣiṇavidhyoḥ lakṣapradakṣiṇavidhiṣu

Compound lakṣapradakṣiṇavidhi -

Adverb -lakṣapradakṣiṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria