Declension table of ?lakṣapadmavratodyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣapadmavratodyāpanam lakṣapadmavratodyāpane lakṣapadmavratodyāpanāni
Vocativelakṣapadmavratodyāpana lakṣapadmavratodyāpane lakṣapadmavratodyāpanāni
Accusativelakṣapadmavratodyāpanam lakṣapadmavratodyāpane lakṣapadmavratodyāpanāni
Instrumentallakṣapadmavratodyāpanena lakṣapadmavratodyāpanābhyām lakṣapadmavratodyāpanaiḥ
Dativelakṣapadmavratodyāpanāya lakṣapadmavratodyāpanābhyām lakṣapadmavratodyāpanebhyaḥ
Ablativelakṣapadmavratodyāpanāt lakṣapadmavratodyāpanābhyām lakṣapadmavratodyāpanebhyaḥ
Genitivelakṣapadmavratodyāpanasya lakṣapadmavratodyāpanayoḥ lakṣapadmavratodyāpanānām
Locativelakṣapadmavratodyāpane lakṣapadmavratodyāpanayoḥ lakṣapadmavratodyāpaneṣu

Compound lakṣapadmavratodyāpana -

Adverb -lakṣapadmavratodyāpanam -lakṣapadmavratodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria