Declension table of ?lakṣapārthivaliṅgavratodyāpana

Deva

NeuterSingularDualPlural
Nominativelakṣapārthivaliṅgavratodyāpanam lakṣapārthivaliṅgavratodyāpane lakṣapārthivaliṅgavratodyāpanāni
Vocativelakṣapārthivaliṅgavratodyāpana lakṣapārthivaliṅgavratodyāpane lakṣapārthivaliṅgavratodyāpanāni
Accusativelakṣapārthivaliṅgavratodyāpanam lakṣapārthivaliṅgavratodyāpane lakṣapārthivaliṅgavratodyāpanāni
Instrumentallakṣapārthivaliṅgavratodyāpanena lakṣapārthivaliṅgavratodyāpanābhyām lakṣapārthivaliṅgavratodyāpanaiḥ
Dativelakṣapārthivaliṅgavratodyāpanāya lakṣapārthivaliṅgavratodyāpanābhyām lakṣapārthivaliṅgavratodyāpanebhyaḥ
Ablativelakṣapārthivaliṅgavratodyāpanāt lakṣapārthivaliṅgavratodyāpanābhyām lakṣapārthivaliṅgavratodyāpanebhyaḥ
Genitivelakṣapārthivaliṅgavratodyāpanasya lakṣapārthivaliṅgavratodyāpanayoḥ lakṣapārthivaliṅgavratodyāpanānām
Locativelakṣapārthivaliṅgavratodyāpane lakṣapārthivaliṅgavratodyāpanayoḥ lakṣapārthivaliṅgavratodyāpaneṣu

Compound lakṣapārthivaliṅgavratodyāpana -

Adverb -lakṣapārthivaliṅgavratodyāpanam -lakṣapārthivaliṅgavratodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria