Declension table of ?lakṣanamaskāravrata

Deva

NeuterSingularDualPlural
Nominativelakṣanamaskāravratam lakṣanamaskāravrate lakṣanamaskāravratāni
Vocativelakṣanamaskāravrata lakṣanamaskāravrate lakṣanamaskāravratāni
Accusativelakṣanamaskāravratam lakṣanamaskāravrate lakṣanamaskāravratāni
Instrumentallakṣanamaskāravratena lakṣanamaskāravratābhyām lakṣanamaskāravrataiḥ
Dativelakṣanamaskāravratāya lakṣanamaskāravratābhyām lakṣanamaskāravratebhyaḥ
Ablativelakṣanamaskāravratāt lakṣanamaskāravratābhyām lakṣanamaskāravratebhyaḥ
Genitivelakṣanamaskāravratasya lakṣanamaskāravratayoḥ lakṣanamaskāravratānām
Locativelakṣanamaskāravrate lakṣanamaskāravratayoḥ lakṣanamaskāravrateṣu

Compound lakṣanamaskāravrata -

Adverb -lakṣanamaskāravratam -lakṣanamaskāravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria