Declension table of ?lakṣadatta

Deva

MasculineSingularDualPlural
Nominativelakṣadattaḥ lakṣadattau lakṣadattāḥ
Vocativelakṣadatta lakṣadattau lakṣadattāḥ
Accusativelakṣadattam lakṣadattau lakṣadattān
Instrumentallakṣadattena lakṣadattābhyām lakṣadattaiḥ lakṣadattebhiḥ
Dativelakṣadattāya lakṣadattābhyām lakṣadattebhyaḥ
Ablativelakṣadattāt lakṣadattābhyām lakṣadattebhyaḥ
Genitivelakṣadattasya lakṣadattayoḥ lakṣadattānām
Locativelakṣadatte lakṣadattayoḥ lakṣadatteṣu

Compound lakṣadatta -

Adverb -lakṣadattam -lakṣadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria