Declension table of ?lakṣabhūta

Deva

NeuterSingularDualPlural
Nominativelakṣabhūtam lakṣabhūte lakṣabhūtāni
Vocativelakṣabhūta lakṣabhūte lakṣabhūtāni
Accusativelakṣabhūtam lakṣabhūte lakṣabhūtāni
Instrumentallakṣabhūtena lakṣabhūtābhyām lakṣabhūtaiḥ
Dativelakṣabhūtāya lakṣabhūtābhyām lakṣabhūtebhyaḥ
Ablativelakṣabhūtāt lakṣabhūtābhyām lakṣabhūtebhyaḥ
Genitivelakṣabhūtasya lakṣabhūtayoḥ lakṣabhūtānām
Locativelakṣabhūte lakṣabhūtayoḥ lakṣabhūteṣu

Compound lakṣabhūta -

Adverb -lakṣabhūtam -lakṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria