Declension table of ?lakṣabhūta

Deva

MasculineSingularDualPlural
Nominativelakṣabhūtaḥ lakṣabhūtau lakṣabhūtāḥ
Vocativelakṣabhūta lakṣabhūtau lakṣabhūtāḥ
Accusativelakṣabhūtam lakṣabhūtau lakṣabhūtān
Instrumentallakṣabhūtena lakṣabhūtābhyām lakṣabhūtaiḥ lakṣabhūtebhiḥ
Dativelakṣabhūtāya lakṣabhūtābhyām lakṣabhūtebhyaḥ
Ablativelakṣabhūtāt lakṣabhūtābhyām lakṣabhūtebhyaḥ
Genitivelakṣabhūtasya lakṣabhūtayoḥ lakṣabhūtānām
Locativelakṣabhūte lakṣabhūtayoḥ lakṣabhūteṣu

Compound lakṣabhūta -

Adverb -lakṣabhūtam -lakṣabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria