Declension table of ?lakṣāvatāra

Deva

MasculineSingularDualPlural
Nominativelakṣāvatāraḥ lakṣāvatārau lakṣāvatārāḥ
Vocativelakṣāvatāra lakṣāvatārau lakṣāvatārāḥ
Accusativelakṣāvatāram lakṣāvatārau lakṣāvatārān
Instrumentallakṣāvatāreṇa lakṣāvatārābhyām lakṣāvatāraiḥ lakṣāvatārebhiḥ
Dativelakṣāvatārāya lakṣāvatārābhyām lakṣāvatārebhyaḥ
Ablativelakṣāvatārāt lakṣāvatārābhyām lakṣāvatārebhyaḥ
Genitivelakṣāvatārasya lakṣāvatārayoḥ lakṣāvatārāṇām
Locativelakṣāvatāre lakṣāvatārayoḥ lakṣāvatāreṣu

Compound lakṣāvatāra -

Adverb -lakṣāvatāram -lakṣāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria