Declension table of ?lakṣāntara

Deva

NeuterSingularDualPlural
Nominativelakṣāntaram lakṣāntare lakṣāntarāṇi
Vocativelakṣāntara lakṣāntare lakṣāntarāṇi
Accusativelakṣāntaram lakṣāntare lakṣāntarāṇi
Instrumentallakṣāntareṇa lakṣāntarābhyām lakṣāntaraiḥ
Dativelakṣāntarāya lakṣāntarābhyām lakṣāntarebhyaḥ
Ablativelakṣāntarāt lakṣāntarābhyām lakṣāntarebhyaḥ
Genitivelakṣāntarasya lakṣāntarayoḥ lakṣāntarāṇām
Locativelakṣāntare lakṣāntarayoḥ lakṣāntareṣu

Compound lakṣāntara -

Adverb -lakṣāntaram -lakṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria