Declension table of ?lakṣaṇya

Deva

NeuterSingularDualPlural
Nominativelakṣaṇyam lakṣaṇye lakṣaṇyāni
Vocativelakṣaṇya lakṣaṇye lakṣaṇyāni
Accusativelakṣaṇyam lakṣaṇye lakṣaṇyāni
Instrumentallakṣaṇyena lakṣaṇyābhyām lakṣaṇyaiḥ
Dativelakṣaṇyāya lakṣaṇyābhyām lakṣaṇyebhyaḥ
Ablativelakṣaṇyāt lakṣaṇyābhyām lakṣaṇyebhyaḥ
Genitivelakṣaṇyasya lakṣaṇyayoḥ lakṣaṇyānām
Locativelakṣaṇye lakṣaṇyayoḥ lakṣaṇyeṣu

Compound lakṣaṇya -

Adverb -lakṣaṇyam -lakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria