Declension table of ?lakṣaṇya

Deva

MasculineSingularDualPlural
Nominativelakṣaṇyaḥ lakṣaṇyau lakṣaṇyāḥ
Vocativelakṣaṇya lakṣaṇyau lakṣaṇyāḥ
Accusativelakṣaṇyam lakṣaṇyau lakṣaṇyān
Instrumentallakṣaṇyena lakṣaṇyābhyām lakṣaṇyaiḥ lakṣaṇyebhiḥ
Dativelakṣaṇyāya lakṣaṇyābhyām lakṣaṇyebhyaḥ
Ablativelakṣaṇyāt lakṣaṇyābhyām lakṣaṇyebhyaḥ
Genitivelakṣaṇyasya lakṣaṇyayoḥ lakṣaṇyānām
Locativelakṣaṇye lakṣaṇyayoḥ lakṣaṇyeṣu

Compound lakṣaṇya -

Adverb -lakṣaṇyam -lakṣaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria