Declension table of ?lakṣaṇottamā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇottamā lakṣaṇottame lakṣaṇottamāḥ
Vocativelakṣaṇottame lakṣaṇottame lakṣaṇottamāḥ
Accusativelakṣaṇottamām lakṣaṇottame lakṣaṇottamāḥ
Instrumentallakṣaṇottamayā lakṣaṇottamābhyām lakṣaṇottamābhiḥ
Dativelakṣaṇottamāyai lakṣaṇottamābhyām lakṣaṇottamābhyaḥ
Ablativelakṣaṇottamāyāḥ lakṣaṇottamābhyām lakṣaṇottamābhyaḥ
Genitivelakṣaṇottamāyāḥ lakṣaṇottamayoḥ lakṣaṇottamānām
Locativelakṣaṇottamāyām lakṣaṇottamayoḥ lakṣaṇottamāsu

Adverb -lakṣaṇottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria