Declension table of ?lakṣaṇinī

Deva

FeminineSingularDualPlural
Nominativelakṣaṇinī lakṣaṇinyau lakṣaṇinyaḥ
Vocativelakṣaṇini lakṣaṇinyau lakṣaṇinyaḥ
Accusativelakṣaṇinīm lakṣaṇinyau lakṣaṇinīḥ
Instrumentallakṣaṇinyā lakṣaṇinībhyām lakṣaṇinībhiḥ
Dativelakṣaṇinyai lakṣaṇinībhyām lakṣaṇinībhyaḥ
Ablativelakṣaṇinyāḥ lakṣaṇinībhyām lakṣaṇinībhyaḥ
Genitivelakṣaṇinyāḥ lakṣaṇinyoḥ lakṣaṇinīnām
Locativelakṣaṇinyām lakṣaṇinyoḥ lakṣaṇinīṣu

Compound lakṣaṇini - lakṣaṇinī -

Adverb -lakṣaṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria