Declension table of ?lakṣaṇin

Deva

NeuterSingularDualPlural
Nominativelakṣaṇi lakṣaṇinī lakṣaṇīni
Vocativelakṣaṇin lakṣaṇi lakṣaṇinī lakṣaṇīni
Accusativelakṣaṇi lakṣaṇinī lakṣaṇīni
Instrumentallakṣaṇinā lakṣaṇibhyām lakṣaṇibhiḥ
Dativelakṣaṇine lakṣaṇibhyām lakṣaṇibhyaḥ
Ablativelakṣaṇinaḥ lakṣaṇibhyām lakṣaṇibhyaḥ
Genitivelakṣaṇinaḥ lakṣaṇinoḥ lakṣaṇinām
Locativelakṣaṇini lakṣaṇinoḥ lakṣaṇiṣu

Compound lakṣaṇi -

Adverb -lakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria