Declension table of ?lakṣaṇin

Deva

MasculineSingularDualPlural
Nominativelakṣaṇī lakṣaṇinau lakṣaṇinaḥ
Vocativelakṣaṇin lakṣaṇinau lakṣaṇinaḥ
Accusativelakṣaṇinam lakṣaṇinau lakṣaṇinaḥ
Instrumentallakṣaṇinā lakṣaṇibhyām lakṣaṇibhiḥ
Dativelakṣaṇine lakṣaṇibhyām lakṣaṇibhyaḥ
Ablativelakṣaṇinaḥ lakṣaṇibhyām lakṣaṇibhyaḥ
Genitivelakṣaṇinaḥ lakṣaṇinoḥ lakṣaṇinām
Locativelakṣaṇini lakṣaṇinoḥ lakṣaṇiṣu

Compound lakṣaṇi -

Adverb -lakṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria