Declension table of ?lakṣaṇikā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇikā lakṣaṇike lakṣaṇikāḥ
Vocativelakṣaṇike lakṣaṇike lakṣaṇikāḥ
Accusativelakṣaṇikām lakṣaṇike lakṣaṇikāḥ
Instrumentallakṣaṇikayā lakṣaṇikābhyām lakṣaṇikābhiḥ
Dativelakṣaṇikāyai lakṣaṇikābhyām lakṣaṇikābhyaḥ
Ablativelakṣaṇikāyāḥ lakṣaṇikābhyām lakṣaṇikābhyaḥ
Genitivelakṣaṇikāyāḥ lakṣaṇikayoḥ lakṣaṇikānām
Locativelakṣaṇikāyām lakṣaṇikayoḥ lakṣaṇikāsu

Adverb -lakṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria