Declension table of ?lakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativelakṣaṇīyaḥ lakṣaṇīyau lakṣaṇīyāḥ
Vocativelakṣaṇīya lakṣaṇīyau lakṣaṇīyāḥ
Accusativelakṣaṇīyam lakṣaṇīyau lakṣaṇīyān
Instrumentallakṣaṇīyena lakṣaṇīyābhyām lakṣaṇīyaiḥ lakṣaṇīyebhiḥ
Dativelakṣaṇīyāya lakṣaṇīyābhyām lakṣaṇīyebhyaḥ
Ablativelakṣaṇīyāt lakṣaṇīyābhyām lakṣaṇīyebhyaḥ
Genitivelakṣaṇīyasya lakṣaṇīyayoḥ lakṣaṇīyānām
Locativelakṣaṇīye lakṣaṇīyayoḥ lakṣaṇīyeṣu

Compound lakṣaṇīya -

Adverb -lakṣaṇīyam -lakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria