Declension table of ?lakṣaṇavatā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇavatā lakṣaṇavate lakṣaṇavatāḥ
Vocativelakṣaṇavate lakṣaṇavate lakṣaṇavatāḥ
Accusativelakṣaṇavatām lakṣaṇavate lakṣaṇavatāḥ
Instrumentallakṣaṇavatayā lakṣaṇavatābhyām lakṣaṇavatābhiḥ
Dativelakṣaṇavatāyai lakṣaṇavatābhyām lakṣaṇavatābhyaḥ
Ablativelakṣaṇavatāyāḥ lakṣaṇavatābhyām lakṣaṇavatābhyaḥ
Genitivelakṣaṇavatāyāḥ lakṣaṇavatayoḥ lakṣaṇavatānām
Locativelakṣaṇavatāyām lakṣaṇavatayoḥ lakṣaṇavatāsu

Adverb -lakṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria