Declension table of lakṣaṇavat

Deva

NeuterSingularDualPlural
Nominativelakṣaṇavat lakṣaṇavantī lakṣaṇavatī lakṣaṇavanti
Vocativelakṣaṇavat lakṣaṇavantī lakṣaṇavatī lakṣaṇavanti
Accusativelakṣaṇavat lakṣaṇavantī lakṣaṇavatī lakṣaṇavanti
Instrumentallakṣaṇavatā lakṣaṇavadbhyām lakṣaṇavadbhiḥ
Dativelakṣaṇavate lakṣaṇavadbhyām lakṣaṇavadbhyaḥ
Ablativelakṣaṇavataḥ lakṣaṇavadbhyām lakṣaṇavadbhyaḥ
Genitivelakṣaṇavataḥ lakṣaṇavatoḥ lakṣaṇavatām
Locativelakṣaṇavati lakṣaṇavatoḥ lakṣaṇavatsu

Adverb -lakṣaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria