Declension table of ?lakṣaṇasamuccaya

Deva

MasculineSingularDualPlural
Nominativelakṣaṇasamuccayaḥ lakṣaṇasamuccayau lakṣaṇasamuccayāḥ
Vocativelakṣaṇasamuccaya lakṣaṇasamuccayau lakṣaṇasamuccayāḥ
Accusativelakṣaṇasamuccayam lakṣaṇasamuccayau lakṣaṇasamuccayān
Instrumentallakṣaṇasamuccayena lakṣaṇasamuccayābhyām lakṣaṇasamuccayaiḥ lakṣaṇasamuccayebhiḥ
Dativelakṣaṇasamuccayāya lakṣaṇasamuccayābhyām lakṣaṇasamuccayebhyaḥ
Ablativelakṣaṇasamuccayāt lakṣaṇasamuccayābhyām lakṣaṇasamuccayebhyaḥ
Genitivelakṣaṇasamuccayasya lakṣaṇasamuccayayoḥ lakṣaṇasamuccayānām
Locativelakṣaṇasamuccaye lakṣaṇasamuccayayoḥ lakṣaṇasamuccayeṣu

Compound lakṣaṇasamuccaya -

Adverb -lakṣaṇasamuccayam -lakṣaṇasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria