Declension table of ?lakṣaṇasampad

Deva

FeminineSingularDualPlural
Nominativelakṣaṇasampāt lakṣaṇasampadī lakṣaṇasampādau lakṣaṇasampādaḥ
Vocativelakṣaṇasampāt lakṣaṇasampādau lakṣaṇasampādaḥ
Accusativelakṣaṇasampādam lakṣaṇasampādau lakṣaṇasampādaḥ
Instrumentallakṣaṇasampadā lakṣaṇasampādbhyām lakṣaṇasampādbhiḥ
Dativelakṣaṇasampade lakṣaṇasampādbhyām lakṣaṇasampādbhyaḥ
Ablativelakṣaṇasampadaḥ lakṣaṇasampādbhyām lakṣaṇasampādbhyaḥ
Genitivelakṣaṇasampadaḥ lakṣaṇasampādoḥ lakṣaṇasampādām
Locativelakṣaṇasampadi lakṣaṇasampādoḥ lakṣaṇasampātsu

Compound lakṣaṇasampat -

Adverb -lakṣaṇasampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria