Declension table of ?lakṣaṇasanniveśa

Deva

MasculineSingularDualPlural
Nominativelakṣaṇasanniveśaḥ lakṣaṇasanniveśau lakṣaṇasanniveśāḥ
Vocativelakṣaṇasanniveśa lakṣaṇasanniveśau lakṣaṇasanniveśāḥ
Accusativelakṣaṇasanniveśam lakṣaṇasanniveśau lakṣaṇasanniveśān
Instrumentallakṣaṇasanniveśena lakṣaṇasanniveśābhyām lakṣaṇasanniveśaiḥ lakṣaṇasanniveśebhiḥ
Dativelakṣaṇasanniveśāya lakṣaṇasanniveśābhyām lakṣaṇasanniveśebhyaḥ
Ablativelakṣaṇasanniveśāt lakṣaṇasanniveśābhyām lakṣaṇasanniveśebhyaḥ
Genitivelakṣaṇasanniveśasya lakṣaṇasanniveśayoḥ lakṣaṇasanniveśānām
Locativelakṣaṇasanniveśe lakṣaṇasanniveśayoḥ lakṣaṇasanniveśeṣu

Compound lakṣaṇasanniveśa -

Adverb -lakṣaṇasanniveśam -lakṣaṇasanniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria