Declension table of ?lakṣaṇaratna

Deva

NeuterSingularDualPlural
Nominativelakṣaṇaratnam lakṣaṇaratne lakṣaṇaratnāni
Vocativelakṣaṇaratna lakṣaṇaratne lakṣaṇaratnāni
Accusativelakṣaṇaratnam lakṣaṇaratne lakṣaṇaratnāni
Instrumentallakṣaṇaratnena lakṣaṇaratnābhyām lakṣaṇaratnaiḥ
Dativelakṣaṇaratnāya lakṣaṇaratnābhyām lakṣaṇaratnebhyaḥ
Ablativelakṣaṇaratnāt lakṣaṇaratnābhyām lakṣaṇaratnebhyaḥ
Genitivelakṣaṇaratnasya lakṣaṇaratnayoḥ lakṣaṇaratnānām
Locativelakṣaṇaratne lakṣaṇaratnayoḥ lakṣaṇaratneṣu

Compound lakṣaṇaratna -

Adverb -lakṣaṇaratnam -lakṣaṇaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria