Declension table of ?lakṣaṇarājī

Deva

FeminineSingularDualPlural
Nominativelakṣaṇarājī lakṣaṇarājyau lakṣaṇarājyaḥ
Vocativelakṣaṇarāji lakṣaṇarājyau lakṣaṇarājyaḥ
Accusativelakṣaṇarājīm lakṣaṇarājyau lakṣaṇarājīḥ
Instrumentallakṣaṇarājyā lakṣaṇarājībhyām lakṣaṇarājībhiḥ
Dativelakṣaṇarājyai lakṣaṇarājībhyām lakṣaṇarājībhyaḥ
Ablativelakṣaṇarājyāḥ lakṣaṇarājībhyām lakṣaṇarājībhyaḥ
Genitivelakṣaṇarājyāḥ lakṣaṇarājyoḥ lakṣaṇarājīnām
Locativelakṣaṇarājyām lakṣaṇarājyoḥ lakṣaṇarājīṣu

Compound lakṣaṇarāji - lakṣaṇarājī -

Adverb -lakṣaṇarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria