Declension table of ?lakṣaṇapraśastā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇapraśastā lakṣaṇapraśaste lakṣaṇapraśastāḥ
Vocativelakṣaṇapraśaste lakṣaṇapraśaste lakṣaṇapraśastāḥ
Accusativelakṣaṇapraśastām lakṣaṇapraśaste lakṣaṇapraśastāḥ
Instrumentallakṣaṇapraśastayā lakṣaṇapraśastābhyām lakṣaṇapraśastābhiḥ
Dativelakṣaṇapraśastāyai lakṣaṇapraśastābhyām lakṣaṇapraśastābhyaḥ
Ablativelakṣaṇapraśastāyāḥ lakṣaṇapraśastābhyām lakṣaṇapraśastābhyaḥ
Genitivelakṣaṇapraśastāyāḥ lakṣaṇapraśastayoḥ lakṣaṇapraśastānām
Locativelakṣaṇapraśastāyām lakṣaṇapraśastayoḥ lakṣaṇapraśastāsu

Adverb -lakṣaṇapraśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria