Declension table of ?lakṣaṇapraśasta

Deva

MasculineSingularDualPlural
Nominativelakṣaṇapraśastaḥ lakṣaṇapraśastau lakṣaṇapraśastāḥ
Vocativelakṣaṇapraśasta lakṣaṇapraśastau lakṣaṇapraśastāḥ
Accusativelakṣaṇapraśastam lakṣaṇapraśastau lakṣaṇapraśastān
Instrumentallakṣaṇapraśastena lakṣaṇapraśastābhyām lakṣaṇapraśastaiḥ lakṣaṇapraśastebhiḥ
Dativelakṣaṇapraśastāya lakṣaṇapraśastābhyām lakṣaṇapraśastebhyaḥ
Ablativelakṣaṇapraśastāt lakṣaṇapraśastābhyām lakṣaṇapraśastebhyaḥ
Genitivelakṣaṇapraśastasya lakṣaṇapraśastayoḥ lakṣaṇapraśastānām
Locativelakṣaṇapraśaste lakṣaṇapraśastayoḥ lakṣaṇapraśasteṣu

Compound lakṣaṇapraśasta -

Adverb -lakṣaṇapraśastam -lakṣaṇapraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria