Declension table of ?lakṣaṇaprakāśa

Deva

MasculineSingularDualPlural
Nominativelakṣaṇaprakāśaḥ lakṣaṇaprakāśau lakṣaṇaprakāśāḥ
Vocativelakṣaṇaprakāśa lakṣaṇaprakāśau lakṣaṇaprakāśāḥ
Accusativelakṣaṇaprakāśam lakṣaṇaprakāśau lakṣaṇaprakāśān
Instrumentallakṣaṇaprakāśena lakṣaṇaprakāśābhyām lakṣaṇaprakāśaiḥ lakṣaṇaprakāśebhiḥ
Dativelakṣaṇaprakāśāya lakṣaṇaprakāśābhyām lakṣaṇaprakāśebhyaḥ
Ablativelakṣaṇaprakāśāt lakṣaṇaprakāśābhyām lakṣaṇaprakāśebhyaḥ
Genitivelakṣaṇaprakāśasya lakṣaṇaprakāśayoḥ lakṣaṇaprakāśānām
Locativelakṣaṇaprakāśe lakṣaṇaprakāśayoḥ lakṣaṇaprakāśeṣu

Compound lakṣaṇaprakāśa -

Adverb -lakṣaṇaprakāśam -lakṣaṇaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria