Declension table of lakṣaṇalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇalakṣaṇā lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāḥ
Vocativelakṣaṇalakṣaṇe lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāḥ
Accusativelakṣaṇalakṣaṇām lakṣaṇalakṣaṇe lakṣaṇalakṣaṇāḥ
Instrumentallakṣaṇalakṣaṇayā lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇābhiḥ
Dativelakṣaṇalakṣaṇāyai lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇābhyaḥ
Ablativelakṣaṇalakṣaṇāyāḥ lakṣaṇalakṣaṇābhyām lakṣaṇalakṣaṇābhyaḥ
Genitivelakṣaṇalakṣaṇāyāḥ lakṣaṇalakṣaṇayoḥ lakṣaṇalakṣaṇānām
Locativelakṣaṇalakṣaṇāyām lakṣaṇalakṣaṇayoḥ lakṣaṇalakṣaṇāsu

Adverb -lakṣaṇalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria