Declension table of ?lakṣaṇakarman

Deva

NeuterSingularDualPlural
Nominativelakṣaṇakarma lakṣaṇakarmaṇī lakṣaṇakarmāṇi
Vocativelakṣaṇakarman lakṣaṇakarma lakṣaṇakarmaṇī lakṣaṇakarmāṇi
Accusativelakṣaṇakarma lakṣaṇakarmaṇī lakṣaṇakarmāṇi
Instrumentallakṣaṇakarmaṇā lakṣaṇakarmabhyām lakṣaṇakarmabhiḥ
Dativelakṣaṇakarmaṇe lakṣaṇakarmabhyām lakṣaṇakarmabhyaḥ
Ablativelakṣaṇakarmaṇaḥ lakṣaṇakarmabhyām lakṣaṇakarmabhyaḥ
Genitivelakṣaṇakarmaṇaḥ lakṣaṇakarmaṇoḥ lakṣaṇakarmaṇām
Locativelakṣaṇakarmaṇi lakṣaṇakarmaṇoḥ lakṣaṇakarmasu

Compound lakṣaṇakarma -

Adverb -lakṣaṇakarma -lakṣaṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria