Declension table of ?lakṣaṇakāṇḍa

Deva

NeuterSingularDualPlural
Nominativelakṣaṇakāṇḍam lakṣaṇakāṇḍe lakṣaṇakāṇḍāni
Vocativelakṣaṇakāṇḍa lakṣaṇakāṇḍe lakṣaṇakāṇḍāni
Accusativelakṣaṇakāṇḍam lakṣaṇakāṇḍe lakṣaṇakāṇḍāni
Instrumentallakṣaṇakāṇḍena lakṣaṇakāṇḍābhyām lakṣaṇakāṇḍaiḥ
Dativelakṣaṇakāṇḍāya lakṣaṇakāṇḍābhyām lakṣaṇakāṇḍebhyaḥ
Ablativelakṣaṇakāṇḍāt lakṣaṇakāṇḍābhyām lakṣaṇakāṇḍebhyaḥ
Genitivelakṣaṇakāṇḍasya lakṣaṇakāṇḍayoḥ lakṣaṇakāṇḍānām
Locativelakṣaṇakāṇḍe lakṣaṇakāṇḍayoḥ lakṣaṇakāṇḍeṣu

Compound lakṣaṇakāṇḍa -

Adverb -lakṣaṇakāṇḍam -lakṣaṇakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria