Declension table of ?lakṣaṇaka

Deva

NeuterSingularDualPlural
Nominativelakṣaṇakam lakṣaṇake lakṣaṇakāni
Vocativelakṣaṇaka lakṣaṇake lakṣaṇakāni
Accusativelakṣaṇakam lakṣaṇake lakṣaṇakāni
Instrumentallakṣaṇakena lakṣaṇakābhyām lakṣaṇakaiḥ
Dativelakṣaṇakāya lakṣaṇakābhyām lakṣaṇakebhyaḥ
Ablativelakṣaṇakāt lakṣaṇakābhyām lakṣaṇakebhyaḥ
Genitivelakṣaṇakasya lakṣaṇakayoḥ lakṣaṇakānām
Locativelakṣaṇake lakṣaṇakayoḥ lakṣaṇakeṣu

Compound lakṣaṇaka -

Adverb -lakṣaṇakam -lakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria