Declension table of ?lakṣaṇaka

Deva

MasculineSingularDualPlural
Nominativelakṣaṇakaḥ lakṣaṇakau lakṣaṇakāḥ
Vocativelakṣaṇaka lakṣaṇakau lakṣaṇakāḥ
Accusativelakṣaṇakam lakṣaṇakau lakṣaṇakān
Instrumentallakṣaṇakena lakṣaṇakābhyām lakṣaṇakaiḥ lakṣaṇakebhiḥ
Dativelakṣaṇakāya lakṣaṇakābhyām lakṣaṇakebhyaḥ
Ablativelakṣaṇakāt lakṣaṇakābhyām lakṣaṇakebhyaḥ
Genitivelakṣaṇakasya lakṣaṇakayoḥ lakṣaṇakānām
Locativelakṣaṇake lakṣaṇakayoḥ lakṣaṇakeṣu

Compound lakṣaṇaka -

Adverb -lakṣaṇakam -lakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria