Declension table of lakṣaṇajña

Deva

NeuterSingularDualPlural
Nominativelakṣaṇajñam lakṣaṇajñe lakṣaṇajñāni
Vocativelakṣaṇajña lakṣaṇajñe lakṣaṇajñāni
Accusativelakṣaṇajñam lakṣaṇajñe lakṣaṇajñāni
Instrumentallakṣaṇajñena lakṣaṇajñābhyām lakṣaṇajñaiḥ
Dativelakṣaṇajñāya lakṣaṇajñābhyām lakṣaṇajñebhyaḥ
Ablativelakṣaṇajñāt lakṣaṇajñābhyām lakṣaṇajñebhyaḥ
Genitivelakṣaṇajñasya lakṣaṇajñayoḥ lakṣaṇajñānām
Locativelakṣaṇajñe lakṣaṇajñayoḥ lakṣaṇajñeṣu

Compound lakṣaṇajña -

Adverb -lakṣaṇajñam -lakṣaṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria