Declension table of ?lakṣaṇagrantha

Deva

MasculineSingularDualPlural
Nominativelakṣaṇagranthaḥ lakṣaṇagranthau lakṣaṇagranthāḥ
Vocativelakṣaṇagrantha lakṣaṇagranthau lakṣaṇagranthāḥ
Accusativelakṣaṇagrantham lakṣaṇagranthau lakṣaṇagranthān
Instrumentallakṣaṇagranthena lakṣaṇagranthābhyām lakṣaṇagranthaiḥ lakṣaṇagranthebhiḥ
Dativelakṣaṇagranthāya lakṣaṇagranthābhyām lakṣaṇagranthebhyaḥ
Ablativelakṣaṇagranthāt lakṣaṇagranthābhyām lakṣaṇagranthebhyaḥ
Genitivelakṣaṇagranthasya lakṣaṇagranthayoḥ lakṣaṇagranthānām
Locativelakṣaṇagranthe lakṣaṇagranthayoḥ lakṣaṇagrantheṣu

Compound lakṣaṇagrantha -

Adverb -lakṣaṇagrantham -lakṣaṇagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria