Declension table of ?lakṣaṇadīpikā

Deva

FeminineSingularDualPlural
Nominativelakṣaṇadīpikā lakṣaṇadīpike lakṣaṇadīpikāḥ
Vocativelakṣaṇadīpike lakṣaṇadīpike lakṣaṇadīpikāḥ
Accusativelakṣaṇadīpikām lakṣaṇadīpike lakṣaṇadīpikāḥ
Instrumentallakṣaṇadīpikayā lakṣaṇadīpikābhyām lakṣaṇadīpikābhiḥ
Dativelakṣaṇadīpikāyai lakṣaṇadīpikābhyām lakṣaṇadīpikābhyaḥ
Ablativelakṣaṇadīpikāyāḥ lakṣaṇadīpikābhyām lakṣaṇadīpikābhyaḥ
Genitivelakṣaṇadīpikāyāḥ lakṣaṇadīpikayoḥ lakṣaṇadīpikānām
Locativelakṣaṇadīpikāyām lakṣaṇadīpikayoḥ lakṣaṇadīpikāsu

Adverb -lakṣaṇadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria