Declension table of ?lakṣaṇabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativelakṣaṇabhraṣṭam lakṣaṇabhraṣṭe lakṣaṇabhraṣṭāni
Vocativelakṣaṇabhraṣṭa lakṣaṇabhraṣṭe lakṣaṇabhraṣṭāni
Accusativelakṣaṇabhraṣṭam lakṣaṇabhraṣṭe lakṣaṇabhraṣṭāni
Instrumentallakṣaṇabhraṣṭena lakṣaṇabhraṣṭābhyām lakṣaṇabhraṣṭaiḥ
Dativelakṣaṇabhraṣṭāya lakṣaṇabhraṣṭābhyām lakṣaṇabhraṣṭebhyaḥ
Ablativelakṣaṇabhraṣṭāt lakṣaṇabhraṣṭābhyām lakṣaṇabhraṣṭebhyaḥ
Genitivelakṣaṇabhraṣṭasya lakṣaṇabhraṣṭayoḥ lakṣaṇabhraṣṭānām
Locativelakṣaṇabhraṣṭe lakṣaṇabhraṣṭayoḥ lakṣaṇabhraṣṭeṣu

Compound lakṣaṇabhraṣṭa -

Adverb -lakṣaṇabhraṣṭam -lakṣaṇabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria