Declension table of lakṣaṇāvalī

Deva

FeminineSingularDualPlural
Nominativelakṣaṇāvalī lakṣaṇāvalyau lakṣaṇāvalyaḥ
Vocativelakṣaṇāvali lakṣaṇāvalyau lakṣaṇāvalyaḥ
Accusativelakṣaṇāvalīm lakṣaṇāvalyau lakṣaṇāvalīḥ
Instrumentallakṣaṇāvalyā lakṣaṇāvalībhyām lakṣaṇāvalībhiḥ
Dativelakṣaṇāvalyai lakṣaṇāvalībhyām lakṣaṇāvalībhyaḥ
Ablativelakṣaṇāvalyāḥ lakṣaṇāvalībhyām lakṣaṇāvalībhyaḥ
Genitivelakṣaṇāvalyāḥ lakṣaṇāvalyoḥ lakṣaṇāvalīnām
Locativelakṣaṇāvalyām lakṣaṇāvalyoḥ lakṣaṇāvalīṣu

Compound lakṣaṇāvali - lakṣaṇāvalī -

Adverb -lakṣaṇāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria