Declension table of ?lakṣaṇāvṛttiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativelakṣaṇāvṛttiprakaraṇam lakṣaṇāvṛttiprakaraṇe lakṣaṇāvṛttiprakaraṇāni
Vocativelakṣaṇāvṛttiprakaraṇa lakṣaṇāvṛttiprakaraṇe lakṣaṇāvṛttiprakaraṇāni
Accusativelakṣaṇāvṛttiprakaraṇam lakṣaṇāvṛttiprakaraṇe lakṣaṇāvṛttiprakaraṇāni
Instrumentallakṣaṇāvṛttiprakaraṇena lakṣaṇāvṛttiprakaraṇābhyām lakṣaṇāvṛttiprakaraṇaiḥ
Dativelakṣaṇāvṛttiprakaraṇāya lakṣaṇāvṛttiprakaraṇābhyām lakṣaṇāvṛttiprakaraṇebhyaḥ
Ablativelakṣaṇāvṛttiprakaraṇāt lakṣaṇāvṛttiprakaraṇābhyām lakṣaṇāvṛttiprakaraṇebhyaḥ
Genitivelakṣaṇāvṛttiprakaraṇasya lakṣaṇāvṛttiprakaraṇayoḥ lakṣaṇāvṛttiprakaraṇānām
Locativelakṣaṇāvṛttiprakaraṇe lakṣaṇāvṛttiprakaraṇayoḥ lakṣaṇāvṛttiprakaraṇeṣu

Compound lakṣaṇāvṛttiprakaraṇa -

Adverb -lakṣaṇāvṛttiprakaraṇam -lakṣaṇāvṛttiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria