Declension table of ?lakṣaṇānvita

Deva

NeuterSingularDualPlural
Nominativelakṣaṇānvitam lakṣaṇānvite lakṣaṇānvitāni
Vocativelakṣaṇānvita lakṣaṇānvite lakṣaṇānvitāni
Accusativelakṣaṇānvitam lakṣaṇānvite lakṣaṇānvitāni
Instrumentallakṣaṇānvitena lakṣaṇānvitābhyām lakṣaṇānvitaiḥ
Dativelakṣaṇānvitāya lakṣaṇānvitābhyām lakṣaṇānvitebhyaḥ
Ablativelakṣaṇānvitāt lakṣaṇānvitābhyām lakṣaṇānvitebhyaḥ
Genitivelakṣaṇānvitasya lakṣaṇānvitayoḥ lakṣaṇānvitānām
Locativelakṣaṇānvite lakṣaṇānvitayoḥ lakṣaṇānviteṣu

Compound lakṣaṇānvita -

Adverb -lakṣaṇānvitam -lakṣaṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria