Declension table of ?lakṣaṇānvita

Deva

MasculineSingularDualPlural
Nominativelakṣaṇānvitaḥ lakṣaṇānvitau lakṣaṇānvitāḥ
Vocativelakṣaṇānvita lakṣaṇānvitau lakṣaṇānvitāḥ
Accusativelakṣaṇānvitam lakṣaṇānvitau lakṣaṇānvitān
Instrumentallakṣaṇānvitena lakṣaṇānvitābhyām lakṣaṇānvitaiḥ lakṣaṇānvitebhiḥ
Dativelakṣaṇānvitāya lakṣaṇānvitābhyām lakṣaṇānvitebhyaḥ
Ablativelakṣaṇānvitāt lakṣaṇānvitābhyām lakṣaṇānvitebhyaḥ
Genitivelakṣaṇānvitasya lakṣaṇānvitayoḥ lakṣaṇānvitānām
Locativelakṣaṇānvite lakṣaṇānvitayoḥ lakṣaṇānviteṣu

Compound lakṣaṇānvita -

Adverb -lakṣaṇānvitam -lakṣaṇānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria