Declension table of ?lakṣaṇāmṛta

Deva

NeuterSingularDualPlural
Nominativelakṣaṇāmṛtam lakṣaṇāmṛte lakṣaṇāmṛtāni
Vocativelakṣaṇāmṛta lakṣaṇāmṛte lakṣaṇāmṛtāni
Accusativelakṣaṇāmṛtam lakṣaṇāmṛte lakṣaṇāmṛtāni
Instrumentallakṣaṇāmṛtena lakṣaṇāmṛtābhyām lakṣaṇāmṛtaiḥ
Dativelakṣaṇāmṛtāya lakṣaṇāmṛtābhyām lakṣaṇāmṛtebhyaḥ
Ablativelakṣaṇāmṛtāt lakṣaṇāmṛtābhyām lakṣaṇāmṛtebhyaḥ
Genitivelakṣaṇāmṛtasya lakṣaṇāmṛtayoḥ lakṣaṇāmṛtānām
Locativelakṣaṇāmṛte lakṣaṇāmṛtayoḥ lakṣaṇāmṛteṣu

Compound lakṣaṇāmṛta -

Adverb -lakṣaṇāmṛtam -lakṣaṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria