Declension table of lakṣaṇa

Deva

MasculineSingularDualPlural
Nominativelakṣaṇaḥ lakṣaṇau lakṣaṇāḥ
Vocativelakṣaṇa lakṣaṇau lakṣaṇāḥ
Accusativelakṣaṇam lakṣaṇau lakṣaṇān
Instrumentallakṣaṇena lakṣaṇābhyām lakṣaṇaiḥ lakṣaṇebhiḥ
Dativelakṣaṇāya lakṣaṇābhyām lakṣaṇebhyaḥ
Ablativelakṣaṇāt lakṣaṇābhyām lakṣaṇebhyaḥ
Genitivelakṣaṇasya lakṣaṇayoḥ lakṣaṇānām
Locativelakṣaṇe lakṣaṇayoḥ lakṣaṇeṣu

Compound lakṣaṇa -

Adverb -lakṣaṇam -lakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria