Declension table of ?lajjāvahā

Deva

FeminineSingularDualPlural
Nominativelajjāvahā lajjāvahe lajjāvahāḥ
Vocativelajjāvahe lajjāvahe lajjāvahāḥ
Accusativelajjāvahām lajjāvahe lajjāvahāḥ
Instrumentallajjāvahayā lajjāvahābhyām lajjāvahābhiḥ
Dativelajjāvahāyai lajjāvahābhyām lajjāvahābhyaḥ
Ablativelajjāvahāyāḥ lajjāvahābhyām lajjāvahābhyaḥ
Genitivelajjāvahāyāḥ lajjāvahayoḥ lajjāvahānām
Locativelajjāvahāyām lajjāvahayoḥ lajjāvahāsu

Adverb -lajjāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria