Declension table of ?laiṅgodbhava

Deva

NeuterSingularDualPlural
Nominativelaiṅgodbhavam laiṅgodbhave laiṅgodbhavāni
Vocativelaiṅgodbhava laiṅgodbhave laiṅgodbhavāni
Accusativelaiṅgodbhavam laiṅgodbhave laiṅgodbhavāni
Instrumentallaiṅgodbhavena laiṅgodbhavābhyām laiṅgodbhavaiḥ
Dativelaiṅgodbhavāya laiṅgodbhavābhyām laiṅgodbhavebhyaḥ
Ablativelaiṅgodbhavāt laiṅgodbhavābhyām laiṅgodbhavebhyaḥ
Genitivelaiṅgodbhavasya laiṅgodbhavayoḥ laiṅgodbhavānām
Locativelaiṅgodbhave laiṅgodbhavayoḥ laiṅgodbhaveṣu

Compound laiṅgodbhava -

Adverb -laiṅgodbhavam -laiṅgodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria