Declension table of ?laiṅgadhūma

Deva

MasculineSingularDualPlural
Nominativelaiṅgadhūmaḥ laiṅgadhūmau laiṅgadhūmāḥ
Vocativelaiṅgadhūma laiṅgadhūmau laiṅgadhūmāḥ
Accusativelaiṅgadhūmam laiṅgadhūmau laiṅgadhūmān
Instrumentallaiṅgadhūmena laiṅgadhūmābhyām laiṅgadhūmaiḥ laiṅgadhūmebhiḥ
Dativelaiṅgadhūmāya laiṅgadhūmābhyām laiṅgadhūmebhyaḥ
Ablativelaiṅgadhūmāt laiṅgadhūmābhyām laiṅgadhūmebhyaḥ
Genitivelaiṅgadhūmasya laiṅgadhūmayoḥ laiṅgadhūmānām
Locativelaiṅgadhūme laiṅgadhūmayoḥ laiṅgadhūmeṣu

Compound laiṅgadhūma -

Adverb -laiṅgadhūmam -laiṅgadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria